Declension table of ?jalodbhava

Deva

MasculineSingularDualPlural
Nominativejalodbhavaḥ jalodbhavau jalodbhavāḥ
Vocativejalodbhava jalodbhavau jalodbhavāḥ
Accusativejalodbhavam jalodbhavau jalodbhavān
Instrumentaljalodbhavena jalodbhavābhyām jalodbhavaiḥ jalodbhavebhiḥ
Dativejalodbhavāya jalodbhavābhyām jalodbhavebhyaḥ
Ablativejalodbhavāt jalodbhavābhyām jalodbhavebhyaḥ
Genitivejalodbhavasya jalodbhavayoḥ jalodbhavānām
Locativejalodbhave jalodbhavayoḥ jalodbhaveṣu

Compound jalodbhava -

Adverb -jalodbhavam -jalodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria