Declension table of ?jalaśāyitīrtha

Deva

NeuterSingularDualPlural
Nominativejalaśāyitīrtham jalaśāyitīrthe jalaśāyitīrthāni
Vocativejalaśāyitīrtha jalaśāyitīrthe jalaśāyitīrthāni
Accusativejalaśāyitīrtham jalaśāyitīrthe jalaśāyitīrthāni
Instrumentaljalaśāyitīrthena jalaśāyitīrthābhyām jalaśāyitīrthaiḥ
Dativejalaśāyitīrthāya jalaśāyitīrthābhyām jalaśāyitīrthebhyaḥ
Ablativejalaśāyitīrthāt jalaśāyitīrthābhyām jalaśāyitīrthebhyaḥ
Genitivejalaśāyitīrthasya jalaśāyitīrthayoḥ jalaśāyitīrthānām
Locativejalaśāyitīrthe jalaśāyitīrthayoḥ jalaśāyitīrtheṣu

Compound jalaśāyitīrtha -

Adverb -jalaśāyitīrtham -jalaśāyitīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria