Declension table of ?jalavat

Deva

NeuterSingularDualPlural
Nominativejalavat jalavantī jalavatī jalavanti
Vocativejalavat jalavantī jalavatī jalavanti
Accusativejalavat jalavantī jalavatī jalavanti
Instrumentaljalavatā jalavadbhyām jalavadbhiḥ
Dativejalavate jalavadbhyām jalavadbhyaḥ
Ablativejalavataḥ jalavadbhyām jalavadbhyaḥ
Genitivejalavataḥ jalavatoḥ jalavatām
Locativejalavati jalavatoḥ jalavatsu

Adverb -jalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria