Declension table of ?jalavāyasa

Deva

MasculineSingularDualPlural
Nominativejalavāyasaḥ jalavāyasau jalavāyasāḥ
Vocativejalavāyasa jalavāyasau jalavāyasāḥ
Accusativejalavāyasam jalavāyasau jalavāyasān
Instrumentaljalavāyasena jalavāyasābhyām jalavāyasaiḥ jalavāyasebhiḥ
Dativejalavāyasāya jalavāyasābhyām jalavāyasebhyaḥ
Ablativejalavāyasāt jalavāyasābhyām jalavāyasebhyaḥ
Genitivejalavāyasasya jalavāyasayoḥ jalavāyasānām
Locativejalavāyase jalavāyasayoḥ jalavāyaseṣu

Compound jalavāyasa -

Adverb -jalavāyasam -jalavāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria