Declension table of ?jalavāsinī

Deva

FeminineSingularDualPlural
Nominativejalavāsinī jalavāsinyau jalavāsinyaḥ
Vocativejalavāsini jalavāsinyau jalavāsinyaḥ
Accusativejalavāsinīm jalavāsinyau jalavāsinīḥ
Instrumentaljalavāsinyā jalavāsinībhyām jalavāsinībhiḥ
Dativejalavāsinyai jalavāsinībhyām jalavāsinībhyaḥ
Ablativejalavāsinyāḥ jalavāsinībhyām jalavāsinībhyaḥ
Genitivejalavāsinyāḥ jalavāsinyoḥ jalavāsinīnām
Locativejalavāsinyām jalavāsinyoḥ jalavāsinīṣu

Compound jalavāsini - jalavāsinī -

Adverb -jalavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria