Declension table of ?jalavālikā

Deva

FeminineSingularDualPlural
Nominativejalavālikā jalavālike jalavālikāḥ
Vocativejalavālike jalavālike jalavālikāḥ
Accusativejalavālikām jalavālike jalavālikāḥ
Instrumentaljalavālikayā jalavālikābhyām jalavālikābhiḥ
Dativejalavālikāyai jalavālikābhyām jalavālikābhyaḥ
Ablativejalavālikāyāḥ jalavālikābhyām jalavālikābhyaḥ
Genitivejalavālikāyāḥ jalavālikayoḥ jalavālikānām
Locativejalavālikāyām jalavālikayoḥ jalavālikāsu

Adverb -jalavālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria