Declension table of ?jalavāhaka

Deva

MasculineSingularDualPlural
Nominativejalavāhakaḥ jalavāhakau jalavāhakāḥ
Vocativejalavāhaka jalavāhakau jalavāhakāḥ
Accusativejalavāhakam jalavāhakau jalavāhakān
Instrumentaljalavāhakena jalavāhakābhyām jalavāhakaiḥ jalavāhakebhiḥ
Dativejalavāhakāya jalavāhakābhyām jalavāhakebhyaḥ
Ablativejalavāhakāt jalavāhakābhyām jalavāhakebhyaḥ
Genitivejalavāhakasya jalavāhakayoḥ jalavāhakānām
Locativejalavāhake jalavāhakayoḥ jalavāhakeṣu

Compound jalavāhaka -

Adverb -jalavāhakam -jalavāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria