Declension table of ?jalavādya

Deva

NeuterSingularDualPlural
Nominativejalavādyam jalavādye jalavādyāni
Vocativejalavādya jalavādye jalavādyāni
Accusativejalavādyam jalavādye jalavādyāni
Instrumentaljalavādyena jalavādyābhyām jalavādyaiḥ
Dativejalavādyāya jalavādyābhyām jalavādyebhyaḥ
Ablativejalavādyāt jalavādyābhyām jalavādyebhyaḥ
Genitivejalavādyasya jalavādyayoḥ jalavādyānām
Locativejalavādye jalavādyayoḥ jalavādyeṣu

Compound jalavādya -

Adverb -jalavādyam -jalavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria