Declension table of ?jalavṛścika

Deva

MasculineSingularDualPlural
Nominativejalavṛścikaḥ jalavṛścikau jalavṛścikāḥ
Vocativejalavṛścika jalavṛścikau jalavṛścikāḥ
Accusativejalavṛścikam jalavṛścikau jalavṛścikān
Instrumentaljalavṛścikena jalavṛścikābhyām jalavṛścikaiḥ jalavṛścikebhiḥ
Dativejalavṛścikāya jalavṛścikābhyām jalavṛścikebhyaḥ
Ablativejalavṛścikāt jalavṛścikābhyām jalavṛścikebhyaḥ
Genitivejalavṛścikasya jalavṛścikayoḥ jalavṛścikānām
Locativejalavṛścike jalavṛścikayoḥ jalavṛścikeṣu

Compound jalavṛścika -

Adverb -jalavṛścikam -jalavṛścikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria