Declension table of ?jalatāḍana

Deva

NeuterSingularDualPlural
Nominativejalatāḍanam jalatāḍane jalatāḍanāni
Vocativejalatāḍana jalatāḍane jalatāḍanāni
Accusativejalatāḍanam jalatāḍane jalatāḍanāni
Instrumentaljalatāḍanena jalatāḍanābhyām jalatāḍanaiḥ
Dativejalatāḍanāya jalatāḍanābhyām jalatāḍanebhyaḥ
Ablativejalatāḍanāt jalatāḍanābhyām jalatāḍanebhyaḥ
Genitivejalatāḍanasya jalatāḍanayoḥ jalatāḍanānām
Locativejalatāḍane jalatāḍanayoḥ jalatāḍaneṣu

Compound jalatāḍana -

Adverb -jalatāḍanam -jalatāḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria