Declension table of ?jalasūryaka

Deva

MasculineSingularDualPlural
Nominativejalasūryakaḥ jalasūryakau jalasūryakāḥ
Vocativejalasūryaka jalasūryakau jalasūryakāḥ
Accusativejalasūryakam jalasūryakau jalasūryakān
Instrumentaljalasūryakeṇa jalasūryakābhyām jalasūryakaiḥ jalasūryakebhiḥ
Dativejalasūryakāya jalasūryakābhyām jalasūryakebhyaḥ
Ablativejalasūryakāt jalasūryakābhyām jalasūryakebhyaḥ
Genitivejalasūryakasya jalasūryakayoḥ jalasūryakāṇām
Locativejalasūryake jalasūryakayoḥ jalasūryakeṣu

Compound jalasūryaka -

Adverb -jalasūryakam -jalasūryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria