Declension table of ?jalapradānika

Deva

NeuterSingularDualPlural
Nominativejalapradānikam jalapradānike jalapradānikāni
Vocativejalapradānika jalapradānike jalapradānikāni
Accusativejalapradānikam jalapradānike jalapradānikāni
Instrumentaljalapradānikena jalapradānikābhyām jalapradānikaiḥ
Dativejalapradānikāya jalapradānikābhyām jalapradānikebhyaḥ
Ablativejalapradānikāt jalapradānikābhyām jalapradānikebhyaḥ
Genitivejalapradānikasya jalapradānikayoḥ jalapradānikānām
Locativejalapradānike jalapradānikayoḥ jalapradānikeṣu

Compound jalapradānika -

Adverb -jalapradānikam -jalapradānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria