Declension table of ?jalapṛṣṭhajā

Deva

FeminineSingularDualPlural
Nominativejalapṛṣṭhajā jalapṛṣṭhaje jalapṛṣṭhajāḥ
Vocativejalapṛṣṭhaje jalapṛṣṭhaje jalapṛṣṭhajāḥ
Accusativejalapṛṣṭhajām jalapṛṣṭhaje jalapṛṣṭhajāḥ
Instrumentaljalapṛṣṭhajayā jalapṛṣṭhajābhyām jalapṛṣṭhajābhiḥ
Dativejalapṛṣṭhajāyai jalapṛṣṭhajābhyām jalapṛṣṭhajābhyaḥ
Ablativejalapṛṣṭhajāyāḥ jalapṛṣṭhajābhyām jalapṛṣṭhajābhyaḥ
Genitivejalapṛṣṭhajāyāḥ jalapṛṣṭhajayoḥ jalapṛṣṭhajānām
Locativejalapṛṣṭhajāyām jalapṛṣṭhajayoḥ jalapṛṣṭhajāsu

Adverb -jalapṛṣṭhajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria