Declension table of ?jalakāṅkṣin

Deva

MasculineSingularDualPlural
Nominativejalakāṅkṣī jalakāṅkṣiṇau jalakāṅkṣiṇaḥ
Vocativejalakāṅkṣin jalakāṅkṣiṇau jalakāṅkṣiṇaḥ
Accusativejalakāṅkṣiṇam jalakāṅkṣiṇau jalakāṅkṣiṇaḥ
Instrumentaljalakāṅkṣiṇā jalakāṅkṣibhyām jalakāṅkṣibhiḥ
Dativejalakāṅkṣiṇe jalakāṅkṣibhyām jalakāṅkṣibhyaḥ
Ablativejalakāṅkṣiṇaḥ jalakāṅkṣibhyām jalakāṅkṣibhyaḥ
Genitivejalakāṅkṣiṇaḥ jalakāṅkṣiṇoḥ jalakāṅkṣiṇām
Locativejalakāṅkṣiṇi jalakāṅkṣiṇoḥ jalakāṅkṣiṣu

Compound jalakāṅkṣi -

Adverb -jalakāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria