Declension table of ?jalakāṅkṣa

Deva

MasculineSingularDualPlural
Nominativejalakāṅkṣaḥ jalakāṅkṣau jalakāṅkṣāḥ
Vocativejalakāṅkṣa jalakāṅkṣau jalakāṅkṣāḥ
Accusativejalakāṅkṣam jalakāṅkṣau jalakāṅkṣān
Instrumentaljalakāṅkṣeṇa jalakāṅkṣābhyām jalakāṅkṣaiḥ jalakāṅkṣebhiḥ
Dativejalakāṅkṣāya jalakāṅkṣābhyām jalakāṅkṣebhyaḥ
Ablativejalakāṅkṣāt jalakāṅkṣābhyām jalakāṅkṣebhyaḥ
Genitivejalakāṅkṣasya jalakāṅkṣayoḥ jalakāṅkṣāṇām
Locativejalakāṅkṣe jalakāṅkṣayoḥ jalakāṅkṣeṣu

Compound jalakāṅkṣa -

Adverb -jalakāṅkṣam -jalakāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria