Declension table of ?jalahāriṇī

Deva

FeminineSingularDualPlural
Nominativejalahāriṇī jalahāriṇyau jalahāriṇyaḥ
Vocativejalahāriṇi jalahāriṇyau jalahāriṇyaḥ
Accusativejalahāriṇīm jalahāriṇyau jalahāriṇīḥ
Instrumentaljalahāriṇyā jalahāriṇībhyām jalahāriṇībhiḥ
Dativejalahāriṇyai jalahāriṇībhyām jalahāriṇībhyaḥ
Ablativejalahāriṇyāḥ jalahāriṇībhyām jalahāriṇībhyaḥ
Genitivejalahāriṇyāḥ jalahāriṇyoḥ jalahāriṇīnām
Locativejalahāriṇyām jalahāriṇyoḥ jalahāriṇīṣu

Compound jalahāriṇi - jalahāriṇī -

Adverb -jalahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria