Declension table of ?jaladāśana

Deva

MasculineSingularDualPlural
Nominativejaladāśanaḥ jaladāśanau jaladāśanāḥ
Vocativejaladāśana jaladāśanau jaladāśanāḥ
Accusativejaladāśanam jaladāśanau jaladāśanān
Instrumentaljaladāśanena jaladāśanābhyām jaladāśanaiḥ jaladāśanebhiḥ
Dativejaladāśanāya jaladāśanābhyām jaladāśanebhyaḥ
Ablativejaladāśanāt jaladāśanābhyām jaladāśanebhyaḥ
Genitivejaladāśanasya jaladāśanayoḥ jaladāśanānām
Locativejaladāśane jaladāśanayoḥ jaladāśaneṣu

Compound jaladāśana -

Adverb -jaladāśanam -jaladāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria