Declension table of jalāśaya

Deva

MasculineSingularDualPlural
Nominativejalāśayaḥ jalāśayau jalāśayāḥ
Vocativejalāśaya jalāśayau jalāśayāḥ
Accusativejalāśayam jalāśayau jalāśayān
Instrumentaljalāśayena jalāśayābhyām jalāśayaiḥ jalāśayebhiḥ
Dativejalāśayāya jalāśayābhyām jalāśayebhyaḥ
Ablativejalāśayāt jalāśayābhyām jalāśayebhyaḥ
Genitivejalāśayasya jalāśayayoḥ jalāśayānām
Locativejalāśaye jalāśayayoḥ jalāśayeṣu

Compound jalāśaya -

Adverb -jalāśayam -jalāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria