Declension table of ?jalāvila

Deva

MasculineSingularDualPlural
Nominativejalāvilaḥ jalāvilau jalāvilāḥ
Vocativejalāvila jalāvilau jalāvilāḥ
Accusativejalāvilam jalāvilau jalāvilān
Instrumentaljalāvilena jalāvilābhyām jalāvilaiḥ jalāvilebhiḥ
Dativejalāvilāya jalāvilābhyām jalāvilebhyaḥ
Ablativejalāvilāt jalāvilābhyām jalāvilebhyaḥ
Genitivejalāvilasya jalāvilayoḥ jalāvilānām
Locativejalāvile jalāvilayoḥ jalāvileṣu

Compound jalāvila -

Adverb -jalāvilam -jalāvilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria