Declension table of ?jalāntakā

Deva

FeminineSingularDualPlural
Nominativejalāntakā jalāntake jalāntakāḥ
Vocativejalāntake jalāntake jalāntakāḥ
Accusativejalāntakām jalāntake jalāntakāḥ
Instrumentaljalāntakayā jalāntakābhyām jalāntakābhiḥ
Dativejalāntakāyai jalāntakābhyām jalāntakābhyaḥ
Ablativejalāntakāyāḥ jalāntakābhyām jalāntakābhyaḥ
Genitivejalāntakāyāḥ jalāntakayoḥ jalāntakānām
Locativejalāntakāyām jalāntakayoḥ jalāntakāsu

Adverb -jalāntakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria