Declension table of ?jalāntaka

Deva

MasculineSingularDualPlural
Nominativejalāntakaḥ jalāntakau jalāntakāḥ
Vocativejalāntaka jalāntakau jalāntakāḥ
Accusativejalāntakam jalāntakau jalāntakān
Instrumentaljalāntakena jalāntakābhyām jalāntakaiḥ jalāntakebhiḥ
Dativejalāntakāya jalāntakābhyām jalāntakebhyaḥ
Ablativejalāntakāt jalāntakābhyām jalāntakebhyaḥ
Genitivejalāntakasya jalāntakayoḥ jalāntakānām
Locativejalāntake jalāntakayoḥ jalāntakeṣu

Compound jalāntaka -

Adverb -jalāntakam -jalāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria