Declension table of ?jalādhidaivata

Deva

NeuterSingularDualPlural
Nominativejalādhidaivatam jalādhidaivate jalādhidaivatāni
Vocativejalādhidaivata jalādhidaivate jalādhidaivatāni
Accusativejalādhidaivatam jalādhidaivate jalādhidaivatāni
Instrumentaljalādhidaivatena jalādhidaivatābhyām jalādhidaivataiḥ
Dativejalādhidaivatāya jalādhidaivatābhyām jalādhidaivatebhyaḥ
Ablativejalādhidaivatāt jalādhidaivatābhyām jalādhidaivatebhyaḥ
Genitivejalādhidaivatasya jalādhidaivatayoḥ jalādhidaivatānām
Locativejalādhidaivate jalādhidaivatayoḥ jalādhidaivateṣu

Compound jalādhidaivata -

Adverb -jalādhidaivatam -jalādhidaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria