Declension table of ?jalāṭana

Deva

MasculineSingularDualPlural
Nominativejalāṭanaḥ jalāṭanau jalāṭanāḥ
Vocativejalāṭana jalāṭanau jalāṭanāḥ
Accusativejalāṭanam jalāṭanau jalāṭanān
Instrumentaljalāṭanena jalāṭanābhyām jalāṭanaiḥ jalāṭanebhiḥ
Dativejalāṭanāya jalāṭanābhyām jalāṭanebhyaḥ
Ablativejalāṭanāt jalāṭanābhyām jalāṭanebhyaḥ
Genitivejalāṭanasya jalāṭanayoḥ jalāṭanānām
Locativejalāṭane jalāṭanayoḥ jalāṭaneṣu

Compound jalāṭana -

Adverb -jalāṭanam -jalāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria