Declension table of ?jalāṇuka

Deva

NeuterSingularDualPlural
Nominativejalāṇukam jalāṇuke jalāṇukāni
Vocativejalāṇuka jalāṇuke jalāṇukāni
Accusativejalāṇukam jalāṇuke jalāṇukāni
Instrumentaljalāṇukena jalāṇukābhyām jalāṇukaiḥ
Dativejalāṇukāya jalāṇukābhyām jalāṇukebhyaḥ
Ablativejalāṇukāt jalāṇukābhyām jalāṇukebhyaḥ
Genitivejalāṇukasya jalāṇukayoḥ jalāṇukānām
Locativejalāṇuke jalāṇukayoḥ jalāṇukeṣu

Compound jalāṇuka -

Adverb -jalāṇukam -jalāṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria