Declension table of ?jalāṇṭaka

Deva

MasculineSingularDualPlural
Nominativejalāṇṭakaḥ jalāṇṭakau jalāṇṭakāḥ
Vocativejalāṇṭaka jalāṇṭakau jalāṇṭakāḥ
Accusativejalāṇṭakam jalāṇṭakau jalāṇṭakān
Instrumentaljalāṇṭakena jalāṇṭakābhyām jalāṇṭakaiḥ jalāṇṭakebhiḥ
Dativejalāṇṭakāya jalāṇṭakābhyām jalāṇṭakebhyaḥ
Ablativejalāṇṭakāt jalāṇṭakābhyām jalāṇṭakebhyaḥ
Genitivejalāṇṭakasya jalāṇṭakayoḥ jalāṇṭakānām
Locativejalāṇṭake jalāṇṭakayoḥ jalāṇṭakeṣu

Compound jalāṇṭaka -

Adverb -jalāṇṭakam -jalāṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria