Declension table of ?jakṣitā

Deva

FeminineSingularDualPlural
Nominativejakṣitā jakṣite jakṣitāḥ
Vocativejakṣite jakṣite jakṣitāḥ
Accusativejakṣitām jakṣite jakṣitāḥ
Instrumentaljakṣitayā jakṣitābhyām jakṣitābhiḥ
Dativejakṣitāyai jakṣitābhyām jakṣitābhyaḥ
Ablativejakṣitāyāḥ jakṣitābhyām jakṣitābhyaḥ
Genitivejakṣitāyāḥ jakṣitayoḥ jakṣitānām
Locativejakṣitāyām jakṣitayoḥ jakṣitāsu

Adverb -jakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria