Declension table of ?jaghanyaprabhavā

Deva

FeminineSingularDualPlural
Nominativejaghanyaprabhavā jaghanyaprabhave jaghanyaprabhavāḥ
Vocativejaghanyaprabhave jaghanyaprabhave jaghanyaprabhavāḥ
Accusativejaghanyaprabhavām jaghanyaprabhave jaghanyaprabhavāḥ
Instrumentaljaghanyaprabhavayā jaghanyaprabhavābhyām jaghanyaprabhavābhiḥ
Dativejaghanyaprabhavāyai jaghanyaprabhavābhyām jaghanyaprabhavābhyaḥ
Ablativejaghanyaprabhavāyāḥ jaghanyaprabhavābhyām jaghanyaprabhavābhyaḥ
Genitivejaghanyaprabhavāyāḥ jaghanyaprabhavayoḥ jaghanyaprabhavāṇām
Locativejaghanyaprabhavāyām jaghanyaprabhavayoḥ jaghanyaprabhavāsu

Adverb -jaghanyaprabhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria