Declension table of ?jaghanin

Deva

NeuterSingularDualPlural
Nominativejaghani jaghaninī jaghanīni
Vocativejaghanin jaghani jaghaninī jaghanīni
Accusativejaghani jaghaninī jaghanīni
Instrumentaljaghaninā jaghanibhyām jaghanibhiḥ
Dativejaghanine jaghanibhyām jaghanibhyaḥ
Ablativejaghaninaḥ jaghanibhyām jaghanibhyaḥ
Genitivejaghaninaḥ jaghaninoḥ jaghaninām
Locativejaghanini jaghaninoḥ jaghaniṣu

Compound jaghani -

Adverb -jaghani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria