Declension table of ?jaghanārdha

Deva

MasculineSingularDualPlural
Nominativejaghanārdhaḥ jaghanārdhau jaghanārdhāḥ
Vocativejaghanārdha jaghanārdhau jaghanārdhāḥ
Accusativejaghanārdham jaghanārdhau jaghanārdhān
Instrumentaljaghanārdhena jaghanārdhābhyām jaghanārdhaiḥ jaghanārdhebhiḥ
Dativejaghanārdhāya jaghanārdhābhyām jaghanārdhebhyaḥ
Ablativejaghanārdhāt jaghanārdhābhyām jaghanārdhebhyaḥ
Genitivejaghanārdhasya jaghanārdhayoḥ jaghanārdhānām
Locativejaghanārdhe jaghanārdhayoḥ jaghanārdheṣu

Compound jaghanārdha -

Adverb -jaghanārdham -jaghanārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria