Declension table of ?jagatsāman

Deva

NeuterSingularDualPlural
Nominativejagatsāma jagatsāmnī jagatsāmāni
Vocativejagatsāman jagatsāma jagatsāmnī jagatsāmāni
Accusativejagatsāma jagatsāmnī jagatsāmāni
Instrumentaljagatsāmnā jagatsāmabhyām jagatsāmabhiḥ
Dativejagatsāmne jagatsāmabhyām jagatsāmabhyaḥ
Ablativejagatsāmnaḥ jagatsāmabhyām jagatsāmabhyaḥ
Genitivejagatsāmnaḥ jagatsāmnoḥ jagatsāmnām
Locativejagatsāmni jagatsāmani jagatsāmnoḥ jagatsāmasu

Compound jagatsāma -

Adverb -jagatsāma -jagatsāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria