Declension table of ?jagatsākṣin

Deva

MasculineSingularDualPlural
Nominativejagatsākṣī jagatsākṣiṇau jagatsākṣiṇaḥ
Vocativejagatsākṣin jagatsākṣiṇau jagatsākṣiṇaḥ
Accusativejagatsākṣiṇam jagatsākṣiṇau jagatsākṣiṇaḥ
Instrumentaljagatsākṣiṇā jagatsākṣibhyām jagatsākṣibhiḥ
Dativejagatsākṣiṇe jagatsākṣibhyām jagatsākṣibhyaḥ
Ablativejagatsākṣiṇaḥ jagatsākṣibhyām jagatsākṣibhyaḥ
Genitivejagatsākṣiṇaḥ jagatsākṣiṇoḥ jagatsākṣiṇām
Locativejagatsākṣiṇi jagatsākṣiṇoḥ jagatsākṣiṣu

Compound jagatsākṣi -

Adverb -jagatsākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria