Declension table of ?jagatprāsāha

Deva

MasculineSingularDualPlural
Nominativejagatprāsāhaḥ jagatprāsāhau jagatprāsāhāḥ
Vocativejagatprāsāha jagatprāsāhau jagatprāsāhāḥ
Accusativejagatprāsāham jagatprāsāhau jagatprāsāhān
Instrumentaljagatprāsāhena jagatprāsāhābhyām jagatprāsāhaiḥ jagatprāsāhebhiḥ
Dativejagatprāsāhāya jagatprāsāhābhyām jagatprāsāhebhyaḥ
Ablativejagatprāsāhāt jagatprāsāhābhyām jagatprāsāhebhyaḥ
Genitivejagatprāsāhasya jagatprāsāhayoḥ jagatprāsāhānām
Locativejagatprāsāhe jagatprāsāhayoḥ jagatprāsāheṣu

Compound jagatprāsāha -

Adverb -jagatprāsāham -jagatprāsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria