Declension table of ?jagatparāyaṇa

Deva

NeuterSingularDualPlural
Nominativejagatparāyaṇam jagatparāyaṇe jagatparāyaṇāni
Vocativejagatparāyaṇa jagatparāyaṇe jagatparāyaṇāni
Accusativejagatparāyaṇam jagatparāyaṇe jagatparāyaṇāni
Instrumentaljagatparāyaṇena jagatparāyaṇābhyām jagatparāyaṇaiḥ
Dativejagatparāyaṇāya jagatparāyaṇābhyām jagatparāyaṇebhyaḥ
Ablativejagatparāyaṇāt jagatparāyaṇābhyām jagatparāyaṇebhyaḥ
Genitivejagatparāyaṇasya jagatparāyaṇayoḥ jagatparāyaṇānām
Locativejagatparāyaṇe jagatparāyaṇayoḥ jagatparāyaṇeṣu

Compound jagatparāyaṇa -

Adverb -jagatparāyaṇam -jagatparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria