Declension table of ?jaganvas

Deva

MasculineSingularDualPlural
Nominativejaganvān jaganvāṃsau jaganvāṃsaḥ
Vocativejaganvan jaganvāṃsau jaganvāṃsaḥ
Accusativejaganvāṃsam jaganvāṃsau jaganuṣaḥ
Instrumentaljaganuṣā jaganvadbhyām jaganvadbhiḥ
Dativejaganuṣe jaganvadbhyām jaganvadbhyaḥ
Ablativejaganuṣaḥ jaganvadbhyām jaganvadbhyaḥ
Genitivejaganuṣaḥ jaganuṣoḥ jaganuṣām
Locativejaganuṣi jaganuṣoḥ jaganvatsu

Compound jaganvat -

Adverb -jaganvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria