Declension table of ?jaganmaya

Deva

NeuterSingularDualPlural
Nominativejaganmayam jaganmaye jaganmayāni
Vocativejaganmaya jaganmaye jaganmayāni
Accusativejaganmayam jaganmaye jaganmayāni
Instrumentaljaganmayena jaganmayābhyām jaganmayaiḥ
Dativejaganmayāya jaganmayābhyām jaganmayebhyaḥ
Ablativejaganmayāt jaganmayābhyām jaganmayebhyaḥ
Genitivejaganmayasya jaganmayayoḥ jaganmayānām
Locativejaganmaye jaganmayayoḥ jaganmayeṣu

Compound jaganmaya -

Adverb -jaganmayam -jaganmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria