Declension table of ?jagadrāma

Deva

MasculineSingularDualPlural
Nominativejagadrāmaḥ jagadrāmau jagadrāmāḥ
Vocativejagadrāma jagadrāmau jagadrāmāḥ
Accusativejagadrāmam jagadrāmau jagadrāmān
Instrumentaljagadrāmeṇa jagadrāmābhyām jagadrāmaiḥ jagadrāmebhiḥ
Dativejagadrāmāya jagadrāmābhyām jagadrāmebhyaḥ
Ablativejagadrāmāt jagadrāmābhyām jagadrāmebhyaḥ
Genitivejagadrāmasya jagadrāmayoḥ jagadrāmāṇām
Locativejagadrāme jagadrāmayoḥ jagadrāmeṣu

Compound jagadrāma -

Adverb -jagadrāmam -jagadrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria