Declension table of ?jagadīśitṛ

Deva

MasculineSingularDualPlural
Nominativejagadīśitā jagadīśitārau jagadīśitāraḥ
Vocativejagadīśitaḥ jagadīśitārau jagadīśitāraḥ
Accusativejagadīśitāram jagadīśitārau jagadīśitṝn
Instrumentaljagadīśitrā jagadīśitṛbhyām jagadīśitṛbhiḥ
Dativejagadīśitre jagadīśitṛbhyām jagadīśitṛbhyaḥ
Ablativejagadīśituḥ jagadīśitṛbhyām jagadīśitṛbhyaḥ
Genitivejagadīśituḥ jagadīśitroḥ jagadīśitṝṇām
Locativejagadīśitari jagadīśitroḥ jagadīśitṛṣu

Compound jagadīśitṛ -

Adverb -jagadīśitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria