Declension table of ?jagadantakāntaka

Deva

MasculineSingularDualPlural
Nominativejagadantakāntakaḥ jagadantakāntakau jagadantakāntakāḥ
Vocativejagadantakāntaka jagadantakāntakau jagadantakāntakāḥ
Accusativejagadantakāntakam jagadantakāntakau jagadantakāntakān
Instrumentaljagadantakāntakena jagadantakāntakābhyām jagadantakāntakaiḥ jagadantakāntakebhiḥ
Dativejagadantakāntakāya jagadantakāntakābhyām jagadantakāntakebhyaḥ
Ablativejagadantakāntakāt jagadantakāntakābhyām jagadantakāntakebhyaḥ
Genitivejagadantakāntakasya jagadantakāntakayoḥ jagadantakāntakānām
Locativejagadantakāntake jagadantakāntakayoḥ jagadantakāntakeṣu

Compound jagadantakāntaka -

Adverb -jagadantakāntakam -jagadantakāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria