Declension table of ?jagadambāprādurbhāva

Deva

MasculineSingularDualPlural
Nominativejagadambāprādurbhāvaḥ jagadambāprādurbhāvau jagadambāprādurbhāvāḥ
Vocativejagadambāprādurbhāva jagadambāprādurbhāvau jagadambāprādurbhāvāḥ
Accusativejagadambāprādurbhāvam jagadambāprādurbhāvau jagadambāprādurbhāvān
Instrumentaljagadambāprādurbhāveṇa jagadambāprādurbhāvābhyām jagadambāprādurbhāvaiḥ jagadambāprādurbhāvebhiḥ
Dativejagadambāprādurbhāvāya jagadambāprādurbhāvābhyām jagadambāprādurbhāvebhyaḥ
Ablativejagadambāprādurbhāvāt jagadambāprādurbhāvābhyām jagadambāprādurbhāvebhyaḥ
Genitivejagadambāprādurbhāvasya jagadambāprādurbhāvayoḥ jagadambāprādurbhāvāṇām
Locativejagadambāprādurbhāve jagadambāprādurbhāvayoḥ jagadambāprādurbhāveṣu

Compound jagadambāprādurbhāva -

Adverb -jagadambāprādurbhāvam -jagadambāprādurbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria