Declension table of ?jagadātmakā

Deva

FeminineSingularDualPlural
Nominativejagadātmakā jagadātmake jagadātmakāḥ
Vocativejagadātmake jagadātmake jagadātmakāḥ
Accusativejagadātmakām jagadātmake jagadātmakāḥ
Instrumentaljagadātmakayā jagadātmakābhyām jagadātmakābhiḥ
Dativejagadātmakāyai jagadātmakābhyām jagadātmakābhyaḥ
Ablativejagadātmakāyāḥ jagadātmakābhyām jagadātmakābhyaḥ
Genitivejagadātmakāyāḥ jagadātmakayoḥ jagadātmakānām
Locativejagadātmakāyām jagadātmakayoḥ jagadātmakāsu

Adverb -jagadātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria