Declension table of ?jagadātmaka

Deva

NeuterSingularDualPlural
Nominativejagadātmakam jagadātmake jagadātmakāni
Vocativejagadātmaka jagadātmake jagadātmakāni
Accusativejagadātmakam jagadātmake jagadātmakāni
Instrumentaljagadātmakena jagadātmakābhyām jagadātmakaiḥ
Dativejagadātmakāya jagadātmakābhyām jagadātmakebhyaḥ
Ablativejagadātmakāt jagadātmakābhyām jagadātmakebhyaḥ
Genitivejagadātmakasya jagadātmakayoḥ jagadātmakānām
Locativejagadātmake jagadātmakayoḥ jagadātmakeṣu

Compound jagadātmaka -

Adverb -jagadātmakam -jagadātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria