Declension table of ?jagadānandā

Deva

FeminineSingularDualPlural
Nominativejagadānandā jagadānande jagadānandāḥ
Vocativejagadānande jagadānande jagadānandāḥ
Accusativejagadānandām jagadānande jagadānandāḥ
Instrumentaljagadānandayā jagadānandābhyām jagadānandābhiḥ
Dativejagadānandāyai jagadānandābhyām jagadānandābhyaḥ
Ablativejagadānandāyāḥ jagadānandābhyām jagadānandābhyaḥ
Genitivejagadānandāyāḥ jagadānandayoḥ jagadānandānām
Locativejagadānandāyām jagadānandayoḥ jagadānandāsu

Adverb -jagadānandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria