Declension table of ?jaṅghikā

Deva

FeminineSingularDualPlural
Nominativejaṅghikā jaṅghike jaṅghikāḥ
Vocativejaṅghike jaṅghike jaṅghikāḥ
Accusativejaṅghikām jaṅghike jaṅghikāḥ
Instrumentaljaṅghikayā jaṅghikābhyām jaṅghikābhiḥ
Dativejaṅghikāyai jaṅghikābhyām jaṅghikābhyaḥ
Ablativejaṅghikāyāḥ jaṅghikābhyām jaṅghikābhyaḥ
Genitivejaṅghikāyāḥ jaṅghikayoḥ jaṅghikānām
Locativejaṅghikāyām jaṅghikayoḥ jaṅghikāsu

Adverb -jaṅghikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria