Declension table of ?jaṅghāpiṇḍī

Deva

FeminineSingularDualPlural
Nominativejaṅghāpiṇḍī jaṅghāpiṇḍyau jaṅghāpiṇḍyaḥ
Vocativejaṅghāpiṇḍi jaṅghāpiṇḍyau jaṅghāpiṇḍyaḥ
Accusativejaṅghāpiṇḍīm jaṅghāpiṇḍyau jaṅghāpiṇḍīḥ
Instrumentaljaṅghāpiṇḍyā jaṅghāpiṇḍībhyām jaṅghāpiṇḍībhiḥ
Dativejaṅghāpiṇḍyai jaṅghāpiṇḍībhyām jaṅghāpiṇḍībhyaḥ
Ablativejaṅghāpiṇḍyāḥ jaṅghāpiṇḍībhyām jaṅghāpiṇḍībhyaḥ
Genitivejaṅghāpiṇḍyāḥ jaṅghāpiṇḍyoḥ jaṅghāpiṇḍīnām
Locativejaṅghāpiṇḍyām jaṅghāpiṇḍyoḥ jaṅghāpiṇḍīṣu

Compound jaṅghāpiṇḍi - jaṅghāpiṇḍī -

Adverb -jaṅghāpiṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria