Declension table of ?jaṅghālatva

Deva

NeuterSingularDualPlural
Nominativejaṅghālatvam jaṅghālatve jaṅghālatvāni
Vocativejaṅghālatva jaṅghālatve jaṅghālatvāni
Accusativejaṅghālatvam jaṅghālatve jaṅghālatvāni
Instrumentaljaṅghālatvena jaṅghālatvābhyām jaṅghālatvaiḥ
Dativejaṅghālatvāya jaṅghālatvābhyām jaṅghālatvebhyaḥ
Ablativejaṅghālatvāt jaṅghālatvābhyām jaṅghālatvebhyaḥ
Genitivejaṅghālatvasya jaṅghālatvayoḥ jaṅghālatvānām
Locativejaṅghālatve jaṅghālatvayoḥ jaṅghālatveṣu

Compound jaṅghālatva -

Adverb -jaṅghālatvam -jaṅghālatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria