Declension table of ?jaṅghākārikā

Deva

FeminineSingularDualPlural
Nominativejaṅghākārikā jaṅghākārike jaṅghākārikāḥ
Vocativejaṅghākārike jaṅghākārike jaṅghākārikāḥ
Accusativejaṅghākārikām jaṅghākārike jaṅghākārikāḥ
Instrumentaljaṅghākārikayā jaṅghākārikābhyām jaṅghākārikābhiḥ
Dativejaṅghākārikāyai jaṅghākārikābhyām jaṅghākārikābhyaḥ
Ablativejaṅghākārikāyāḥ jaṅghākārikābhyām jaṅghākārikābhyaḥ
Genitivejaṅghākārikāyāḥ jaṅghākārikayoḥ jaṅghākārikāṇām
Locativejaṅghākārikāyām jaṅghākārikayoḥ jaṅghākārikāsu

Adverb -jaṅghākārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria