Declension table of ?jaṅghākārika

Deva

NeuterSingularDualPlural
Nominativejaṅghākārikam jaṅghākārike jaṅghākārikāṇi
Vocativejaṅghākārika jaṅghākārike jaṅghākārikāṇi
Accusativejaṅghākārikam jaṅghākārike jaṅghākārikāṇi
Instrumentaljaṅghākārikeṇa jaṅghākārikābhyām jaṅghākārikaiḥ
Dativejaṅghākārikāya jaṅghākārikābhyām jaṅghākārikebhyaḥ
Ablativejaṅghākārikāt jaṅghākārikābhyām jaṅghākārikebhyaḥ
Genitivejaṅghākārikasya jaṅghākārikayoḥ jaṅghākārikāṇām
Locativejaṅghākārike jaṅghākārikayoḥ jaṅghākārikeṣu

Compound jaṅghākārika -

Adverb -jaṅghākārikam -jaṅghākārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria