Declension table of ?jaṅghābala

Deva

NeuterSingularDualPlural
Nominativejaṅghābalam jaṅghābale jaṅghābalāni
Vocativejaṅghābala jaṅghābale jaṅghābalāni
Accusativejaṅghābalam jaṅghābale jaṅghābalāni
Instrumentaljaṅghābalena jaṅghābalābhyām jaṅghābalaiḥ
Dativejaṅghābalāya jaṅghābalābhyām jaṅghābalebhyaḥ
Ablativejaṅghābalāt jaṅghābalābhyām jaṅghābalebhyaḥ
Genitivejaṅghābalasya jaṅghābalayoḥ jaṅghābalānām
Locativejaṅghābale jaṅghābalayoḥ jaṅghābaleṣu

Compound jaṅghābala -

Adverb -jaṅghābalam -jaṅghābalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria