Declension table of ?jaṅgapūga

Deva

MasculineSingularDualPlural
Nominativejaṅgapūgaḥ jaṅgapūgau jaṅgapūgāḥ
Vocativejaṅgapūga jaṅgapūgau jaṅgapūgāḥ
Accusativejaṅgapūgam jaṅgapūgau jaṅgapūgān
Instrumentaljaṅgapūgena jaṅgapūgābhyām jaṅgapūgaiḥ jaṅgapūgebhiḥ
Dativejaṅgapūgāya jaṅgapūgābhyām jaṅgapūgebhyaḥ
Ablativejaṅgapūgāt jaṅgapūgābhyām jaṅgapūgebhyaḥ
Genitivejaṅgapūgasya jaṅgapūgayoḥ jaṅgapūgānām
Locativejaṅgapūge jaṅgapūgayoḥ jaṅgapūgeṣu

Compound jaṅgapūga -

Adverb -jaṅgapūgam -jaṅgapūgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria