Declension table of ?jaṅgametara

Deva

NeuterSingularDualPlural
Nominativejaṅgametaram jaṅgametare jaṅgametarāṇi
Vocativejaṅgametara jaṅgametare jaṅgametarāṇi
Accusativejaṅgametaram jaṅgametare jaṅgametarāṇi
Instrumentaljaṅgametareṇa jaṅgametarābhyām jaṅgametaraiḥ
Dativejaṅgametarāya jaṅgametarābhyām jaṅgametarebhyaḥ
Ablativejaṅgametarāt jaṅgametarābhyām jaṅgametarebhyaḥ
Genitivejaṅgametarasya jaṅgametarayoḥ jaṅgametarāṇām
Locativejaṅgametare jaṅgametarayoḥ jaṅgametareṣu

Compound jaṅgametara -

Adverb -jaṅgametaram -jaṅgametarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria